संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेनितव्याभ्याम् ( अकारान्त पुंलिङ्गम् )' - षष्ठी-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेनितव्यः
वेनितव्यौ
वेनितव्याः
सम्बोधन
वेनितव्य
वेनितव्यौ
वेनितव्याः
द्वितीया
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
तृतीया
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
चतुर्थी
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
पञ्चमी
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
षष्ठी
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
सप्तमी
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु