संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेनित - अकारान्त पुंलिङ्गम्
वेनिताभ्याम्
पञ्चमी द्विवचनम्
वेनिताद्
पञ्चमी एकवचनम्
वेनितयोः
षष्ठी द्विवचनम्
वेनितैः
तृतीया बहुवचनम्
वेनित
सम्बोधन एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेनितः
वेनितौ
वेनिताः
सम्बोधन
वेनित
वेनितौ
वेनिताः
द्वितीया
वेनितम्
वेनितौ
वेनितान्
तृतीया
वेनितेन
वेनिताभ्याम्
वेनितैः
चतुर्थी
वेनिताय
वेनिताभ्याम्
वेनितेभ्यः
पञ्चमी
वेनितात् / वेनिताद्
वेनिताभ्याम्
वेनितेभ्यः
षष्ठी
वेनितस्य
वेनितयोः
वेनितानाम्
सप्तमी
वेनिते
वेनितयोः
वेनितेषु