संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
आकारान्त
लिङ्गम्
स्त्रीलिङ्गम्
विभक्तिः
सप्तमी
वचनम्
एकवचनम्
प्रातिपदिकम्
वेनमाना
उत्तरम्
वेनमानायाम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेनमाना
वेनमाने
वेनमानाः
सम्बोधन
वेनमाने
वेनमाने
वेनमानाः
द्वितीया
वेनमानाम्
वेनमाने
वेनमानाः
तृतीया
वेनमानया
वेनमानाभ्याम्
वेनमानाभिः
चतुर्थी
वेनमानायै
वेनमानाभ्याम्
वेनमानाभ्यः
पञ्चमी
वेनमानायाः
वेनमानाभ्याम्
वेनमानाभ्यः
षष्ठी
वेनमानायाः
वेनमानयोः
वेनमानानाम्
सप्तमी
वेनमानायाम्
वेनमानयोः
वेनमानासु