संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेनक - अकारान्त पुंलिङ्गम्
वेनकैः
तृतीया बहुवचनम्
वेनकयोः
सप्तमी द्विवचनम्
वेनकौ
प्रथमा द्विवचनम्
वेनकाभ्याम्
चतुर्थी द्विवचनम्
वेनकान्
द्वितीया बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेनकः
वेनकौ
वेनकाः
सम्बोधन
वेनक
वेनकौ
वेनकाः
द्वितीया
वेनकम्
वेनकौ
वेनकान्
तृतीया
वेनकेन
वेनकाभ्याम्
वेनकैः
चतुर्थी
वेनकाय
वेनकाभ्याम्
वेनकेभ्यः
पञ्चमी
वेनकात् / वेनकाद्
वेनकाभ्याम्
वेनकेभ्यः
षष्ठी
वेनकस्य
वेनकयोः
वेनकानाम्
सप्तमी
वेनके
वेनकयोः
वेनकेषु