संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेन - अकारान्त पुंलिङ्गम्
वेनाभ्याम्
तृतीया द्विवचनम्
वेनेभ्यः
चतुर्थी बहुवचनम्
वेनौ
प्रथमा द्विवचनम्
वेनेन
तृतीया एकवचनम्
वेनः
प्रथमा एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेनः
वेनौ
वेनाः
सम्बोधन
वेन
वेनौ
वेनाः
द्वितीया
वेनम्
वेनौ
वेनान्
तृतीया
वेनेन
वेनाभ्याम्
वेनैः
चतुर्थी
वेनाय
वेनाभ्याम्
वेनेभ्यः
पञ्चमी
वेनात् / वेनाद्
वेनाभ्याम्
वेनेभ्यः
षष्ठी
वेनस्य
वेनयोः
वेनानाम्
सप्तमी
वेने
वेनयोः
वेनेषु