संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेधितव्य ( पुंलिङ्गम् )' शब्दस्य सप्तमी-बहुवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेधितव्यः
वेधितव्यौ
वेधितव्याः
सम्बोधन
वेधितव्य
वेधितव्यौ
वेधितव्याः
द्वितीया
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
तृतीया
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
चतुर्थी
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
पञ्चमी
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
षष्ठी
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
सप्तमी
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु