संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेधनीय ( पुंलिङ्गम् )' शब्दस्य पञ्चमी-बहुवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेधनीयः
वेधनीयौ
वेधनीयाः
सम्बोधन
वेधनीय
वेधनीयौ
वेधनीयाः
द्वितीया
वेधनीयम्
वेधनीयौ
वेधनीयान्
तृतीया
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
चतुर्थी
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
पञ्चमी
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
षष्ठी
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
सप्तमी
वेधनीये
वेधनीययोः
वेधनीयेषु