संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेधक - अकारान्त पुंलिङ्गम्
वेधकाय
चतुर्थी एकवचनम्
वेधकः
प्रथमा एकवचनम्
वेधकाभ्याम्
चतुर्थी द्विवचनम्
वेधकानाम्
षष्ठी बहुवचनम्
वेधकाः
प्रथमा बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेधकः
वेधकौ
वेधकाः
सम्बोधन
वेधक
वेधकौ
वेधकाः
द्वितीया
वेधकम्
वेधकौ
वेधकान्
तृतीया
वेधकेन
वेधकाभ्याम्
वेधकैः
चतुर्थी
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
पञ्चमी
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
षष्ठी
वेधकस्य
वेधकयोः
वेधकानाम्
सप्तमी
वेधके
वेधकयोः
वेधकेषु