संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेदित ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेदितः
वेदितौ
वेदिताः
सम्बोधन
वेदित
वेदितौ
वेदिताः
द्वितीया
वेदितम्
वेदितौ
वेदितान्
तृतीया
वेदितेन
वेदिताभ्याम्
वेदितैः
चतुर्थी
वेदिताय
वेदिताभ्याम्
वेदितेभ्यः
पञ्चमी
वेदितात् / वेदिताद्
वेदिताभ्याम्
वेदितेभ्यः
षष्ठी
वेदितस्य
वेदितयोः
वेदितानाम्
सप्तमी
वेदिते
वेदितयोः
वेदितेषु