संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेदाभ्यास - अकारान्त पुंलिङ्गम्
वेदाभ्यासेभ्यः
चतुर्थी बहुवचनम्
वेदाभ्यासाय
चतुर्थी एकवचनम्
वेदाभ्यासान्
द्वितीया बहुवचनम्
वेदाभ्यासाभ्याम्
पञ्चमी द्विवचनम्
वेदाभ्यासस्य
षष्ठी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेदाभ्यासः
वेदाभ्यासौ
वेदाभ्यासाः
सम्बोधन
वेदाभ्यास
वेदाभ्यासौ
वेदाभ्यासाः
द्वितीया
वेदाभ्यासम्
वेदाभ्यासौ
वेदाभ्यासान्
तृतीया
वेदाभ्यासेन
वेदाभ्यासाभ्याम्
वेदाभ्यासैः
चतुर्थी
वेदाभ्यासाय
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
पञ्चमी
वेदाभ्यासात् / वेदाभ्यासाद्
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
षष्ठी
वेदाभ्यासस्य
वेदाभ्यासयोः
वेदाभ्यासानाम्
सप्तमी
वेदाभ्यासे
वेदाभ्यासयोः
वेदाभ्यासेषु