संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
द्विवचनम्
प्रातिपदिकम्
वेदयमान
उत्तरम्
वेदयमानौ
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेदयमानः
वेदयमानौ
वेदयमानाः
सम्बोधन
वेदयमान
वेदयमानौ
वेदयमानाः
द्वितीया
वेदयमानम्
वेदयमानौ
वेदयमानान्
तृतीया
वेदयमानेन
वेदयमानाभ्याम्
वेदयमानैः
चतुर्थी
वेदयमानाय
वेदयमानाभ्याम्
वेदयमानेभ्यः
पञ्चमी
वेदयमानात् / वेदयमानाद्
वेदयमानाभ्याम्
वेदयमानेभ्यः
षष्ठी
वेदयमानस्य
वेदयमानयोः
वेदयमानानाम्
सप्तमी
वेदयमाने
वेदयमानयोः
वेदयमानेषु