संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेदयेन ( अकारान्त पुंलिङ्गम् )' - बहुवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेदयः
वेदयौ
वेदयाः
सम्बोधन
वेदय
वेदयौ
वेदयाः
द्वितीया
वेदयम्
वेदयौ
वेदयान्
तृतीया
वेदयेन
वेदयाभ्याम्
वेदयैः
चतुर्थी
वेदयाय
वेदयाभ्याम्
वेदयेभ्यः
पञ्चमी
वेदयात् / वेदयाद्
वेदयाभ्याम्
वेदयेभ्यः
षष्ठी
वेदयस्य
वेदययोः
वेदयानाम्
सप्तमी
वेदये
वेदययोः
वेदयेषु