संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेद ( पुंलिङ्गम् )' शब्दस्य पञ्चमी-बहुवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेदः
वेदौ
वेदाः
सम्बोधन
वेद
वेदौ
वेदाः
द्वितीया
वेदम्
वेदौ
वेदान्
तृतीया
वेदेन
वेदाभ्याम्
वेदैः
चतुर्थी
वेदाय
वेदाभ्याम्
वेदेभ्यः
पञ्चमी
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
षष्ठी
वेदस्य
वेदयोः
वेदानाम्
सप्तमी
वेदे
वेदयोः
वेदेषु