संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेथमान - अकारान्त पुंलिङ्गम्
वेथमानेन
तृतीया एकवचनम्
वेथमानयोः
षष्ठी द्विवचनम्
वेथमानम्
द्वितीया एकवचनम्
वेथमानाय
चतुर्थी एकवचनम्
वेथमानः
प्रथमा एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेथमानः
वेथमानौ
वेथमानाः
सम्बोधन
वेथमान
वेथमानौ
वेथमानाः
द्वितीया
वेथमानम्
वेथमानौ
वेथमानान्
तृतीया
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
चतुर्थी
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
पञ्चमी
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
षष्ठी
वेथमानस्य
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमाने
वेथमानयोः
वेथमानेषु