संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
पञ्चमी
वचनम्
बहुवचनम्
प्रातिपदिकम्
वेथनीय
उत्तरम्
वेथनीयेभ्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेथनीयः
वेथनीयौ
वेथनीयाः
सम्बोधन
वेथनीय
वेथनीयौ
वेथनीयाः
द्वितीया
वेथनीयम्
वेथनीयौ
वेथनीयान्
तृतीया
वेथनीयेन
वेथनीयाभ्याम्
वेथनीयैः
चतुर्थी
वेथनीयाय
वेथनीयाभ्याम्
वेथनीयेभ्यः
पञ्चमी
वेथनीयात् / वेथनीयाद्
वेथनीयाभ्याम्
वेथनीयेभ्यः
षष्ठी
वेथनीयस्य
वेथनीययोः
वेथनीयानाम्
सप्तमी
वेथनीये
वेथनीययोः
वेथनीयेषु