संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेथक - अकारान्त पुंलिङ्गम्
वेथकान्
द्वितीया बहुवचनम्
वेथकेभ्यः
पञ्चमी बहुवचनम्
वेथकौ
सम्बोधन द्विवचनम्
वेथकः
प्रथमा एकवचनम्
वेथक
सम्बोधन एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेथकः
वेथकौ
वेथकाः
सम्बोधन
वेथक
वेथकौ
वेथकाः
द्वितीया
वेथकम्
वेथकौ
वेथकान्
तृतीया
वेथकेन
वेथकाभ्याम्
वेथकैः
चतुर्थी
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
पञ्चमी
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
षष्ठी
वेथकस्य
वेथकयोः
वेथकानाम्
सप्तमी
वेथके
वेथकयोः
वेथकेषु