संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेतसकीयात् / वेतसकीयाद् ( अकारान्त पुंलिङ्गम् )' - द्वितीया-द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
सम्बोधन
वेतसकीय
वेतसकीयौ
वेतसकीयाः
द्वितीया
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
तृतीया
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
चतुर्थी
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
पञ्चमी
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
षष्ठी
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
सप्तमी
वेतसकीये
वेतसकीययोः
वेतसकीयेषु