संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेतव्य - अकारान्त पुंलिङ्गम्
वेतव्ययोः
षष्ठी द्विवचनम्
वेतव्य
सम्बोधन एकवचनम्
वेतव्यस्य
षष्ठी एकवचनम्
वेतव्येन
तृतीया एकवचनम्
वेतव्ये
सप्तमी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेतव्यः
वेतव्यौ
वेतव्याः
सम्बोधन
वेतव्य
वेतव्यौ
वेतव्याः
द्वितीया
वेतव्यम्
वेतव्यौ
वेतव्यान्
तृतीया
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
चतुर्थी
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
पञ्चमी
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
षष्ठी
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
सप्तमी
वेतव्ये
वेतव्ययोः
वेतव्येषु