संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेणिताः ( अकारान्त पुंलिङ्गम् )' - तृतीया-बहुवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेणितः
वेणितौ
वेणिताः
सम्बोधन
वेणित
वेणितौ
वेणिताः
द्वितीया
वेणितम्
वेणितौ
वेणितान्
तृतीया
वेणितेन
वेणिताभ्याम्
वेणितैः
चतुर्थी
वेणिताय
वेणिताभ्याम्
वेणितेभ्यः
पञ्चमी
वेणितात् / वेणिताद्
वेणिताभ्याम्
वेणितेभ्यः
षष्ठी
वेणितस्य
वेणितयोः
वेणितानाम्
सप्तमी
वेणिते
वेणितयोः
वेणितेषु