संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेणमान ( पुंलिङ्गम् )' शब्दस्य सम्बोधन-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेणमानः
वेणमानौ
वेणमानाः
सम्बोधन
वेणमान
वेणमानौ
वेणमानाः
द्वितीया
वेणमानम्
वेणमानौ
वेणमानान्
तृतीया
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
चतुर्थी
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
पञ्चमी
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
षष्ठी
वेणमानस्य
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमाने
वेणमानयोः
वेणमानेषु