संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेणनीये ( अकारान्त पुंलिङ्गम् )' - षष्ठी-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेणनीयः
वेणनीयौ
वेणनीयाः
सम्बोधन
वेणनीय
वेणनीयौ
वेणनीयाः
द्वितीया
वेणनीयम्
वेणनीयौ
वेणनीयान्
तृतीया
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
चतुर्थी
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
पञ्चमी
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
षष्ठी
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
सप्तमी
वेणनीये
वेणनीययोः
वेणनीयेषु