संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
सम्बोधन
वचनम्
एकवचनम्
प्रातिपदिकम्
वेटितव्य
उत्तरम्
वेटितव्य
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेटितव्यः
वेटितव्यौ
वेटितव्याः
सम्बोधन
वेटितव्य
वेटितव्यौ
वेटितव्याः
द्वितीया
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
तृतीया
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
चतुर्थी
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
पञ्चमी
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
षष्ठी
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
सप्तमी
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु