संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेट - अकारान्त पुंलिङ्गम्
वेटात्
पञ्चमी एकवचनम्
वेटाः
प्रथमा बहुवचनम्
वेटाभ्याम्
तृतीया द्विवचनम्
वेटौ
प्रथमा द्विवचनम्
वेटेन
तृतीया एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेटः
वेटौ
वेटाः
सम्बोधन
वेट
वेटौ
वेटाः
द्वितीया
वेटम्
वेटौ
वेटान्
तृतीया
वेटेन
वेटाभ्याम्
वेटैः
चतुर्थी
वेटाय
वेटाभ्याम्
वेटेभ्यः
पञ्चमी
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
षष्ठी
वेटस्य
वेटयोः
वेटानाम्
सप्तमी
वेटे
वेटयोः
वेटेषु