संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेजितव्ययोः ( अकारान्त पुंलिङ्गम् )' - बहुवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेजितव्यः
वेजितव्यौ
वेजितव्याः
सम्बोधन
वेजितव्य
वेजितव्यौ
वेजितव्याः
द्वितीया
वेजितव्यम्
वेजितव्यौ
वेजितव्यान्
तृतीया
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
चतुर्थी
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
पञ्चमी
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
षष्ठी
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
सप्तमी
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु