संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
तृतीया
वचनम्
द्विवचनम्
प्रातिपदिकम्
वेजनीय
उत्तरम्
वेजनीयाभ्याम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेजनीयः
वेजनीयौ
वेजनीयाः
सम्बोधन
वेजनीय
वेजनीयौ
वेजनीयाः
द्वितीया
वेजनीयम्
वेजनीयौ
वेजनीयान्
तृतीया
वेजनीयेन
वेजनीयाभ्याम्
वेजनीयैः
चतुर्थी
वेजनीयाय
वेजनीयाभ्याम्
वेजनीयेभ्यः
पञ्चमी
वेजनीयात् / वेजनीयाद्
वेजनीयाभ्याम्
वेजनीयेभ्यः
षष्ठी
वेजनीयस्य
वेजनीययोः
वेजनीयानाम्
सप्तमी
वेजनीये
वेजनीययोः
वेजनीयेषु