संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेच्छितव्ययोः ( अकारान्त पुंलिङ्गम् )' - सप्तमी-एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
सम्बोधन
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
द्वितीया
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
तृतीया
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
चतुर्थी
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
पञ्चमी
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
षष्ठी
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
सप्तमी
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु