संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेच्छयितव्य - अकारान्त पुंलिङ्गम्
वेच्छयितव्ये
सप्तमी एकवचनम्
वेच्छयितव्येभ्यः
पञ्चमी बहुवचनम्
वेच्छयितव्याभ्याम्
चतुर्थी द्विवचनम्
वेच्छयितव्यः
प्रथमा एकवचनम्
वेच्छयितव्येषु
सप्तमी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
सम्बोधन
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
द्वितीया
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
तृतीया
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
चतुर्थी
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
पञ्चमी
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
षष्ठी
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
सप्तमी
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु