संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेचनीय ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेचनीयः
वेचनीयौ
वेचनीयाः
सम्बोधन
वेचनीय
वेचनीयौ
वेचनीयाः
द्वितीया
वेचनीयम्
वेचनीयौ
वेचनीयान्
तृतीया
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
चतुर्थी
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
पञ्चमी
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
षष्ठी
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
सप्तमी
वेचनीये
वेचनीययोः
वेचनीयेषु