संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
विस्तारक - अकारान्त पुंलिङ्गम्
विस्तारकाय
चतुर्थी एकवचनम्
विस्तारक
सम्बोधन एकवचनम्
विस्तारकैः
तृतीया बहुवचनम्
विस्तारकयोः
सप्तमी द्विवचनम्
विस्तारकाभ्याम्
पञ्चमी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विस्तारकः
विस्तारकौ
विस्तारकाः
सम्बोधन
विस्तारक
विस्तारकौ
विस्तारकाः
द्वितीया
विस्तारकम्
विस्तारकौ
विस्तारकान्
तृतीया
विस्तारकेण
विस्तारकाभ्याम्
विस्तारकैः
चतुर्थी
विस्तारकाय
विस्तारकाभ्याम्
विस्तारकेभ्यः
पञ्चमी
विस्तारकात् / विस्तारकाद्
विस्तारकाभ्याम्
विस्तारकेभ्यः
षष्ठी
विस्तारकस्य
विस्तारकयोः
विस्तारकाणाम्
सप्तमी
विस्तारके
विस्तारकयोः
विस्तारकेषु