संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
बहुवचनम्
प्रातिपदिकम्
विसर्जनीय
उत्तरम्
विसर्जनीयाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विसर्जनीयः
विसर्जनीयौ
विसर्जनीयाः
सम्बोधन
विसर्जनीय
विसर्जनीयौ
विसर्जनीयाः
द्वितीया
विसर्जनीयम्
विसर्जनीयौ
विसर्जनीयान्
तृतीया
विसर्जनीयेन
विसर्जनीयाभ्याम्
विसर्जनीयैः
चतुर्थी
विसर्जनीयाय
विसर्जनीयाभ्याम्
विसर्जनीयेभ्यः
पञ्चमी
विसर्जनीयात् / विसर्जनीयाद्
विसर्जनीयाभ्याम्
विसर्जनीयेभ्यः
षष्ठी
विसर्जनीयस्य
विसर्जनीययोः
विसर्जनीयानाम्
सप्तमी
विसर्जनीये
विसर्जनीययोः
विसर्जनीयेषु