संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
विषममय ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विषममयः
विषममयौ
विषममयाः
सम्बोधन
विषममय
विषममयौ
विषममयाः
द्वितीया
विषममयम्
विषममयौ
विषममयान्
तृतीया
विषममयेण
विषममयाभ्याम्
विषममयैः
चतुर्थी
विषममयाय
विषममयाभ्याम्
विषममयेभ्यः
पञ्चमी
विषममयात् / विषममयाद्
विषममयाभ्याम्
विषममयेभ्यः
षष्ठी
विषममयस्य
विषममययोः
विषममयाणाम्
सप्तमी
विषममये
विषममययोः
विषममयेषु