संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'विशोधनैः ( अकारान्त पुंलिङ्गम् )' कस्यां विभक्तौ वर्तते ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विशोधनः
विशोधनौ
विशोधनाः
सम्बोधन
विशोधन
विशोधनौ
विशोधनाः
द्वितीया
विशोधनम्
विशोधनौ
विशोधनान्
तृतीया
विशोधनेन
विशोधनाभ्याम्
विशोधनैः
चतुर्थी
विशोधनाय
विशोधनाभ्याम्
विशोधनेभ्यः
पञ्चमी
विशोधनात् / विशोधनाद्
विशोधनाभ्याम्
विशोधनेभ्यः
षष्ठी
विशोधनस्य
विशोधनयोः
विशोधनानाम्
सप्तमी
विशोधने
विशोधनयोः
विशोधनेषु