संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
विराजमान - अकारान्त पुंलिङ्गम्
विराजमानेन
तृतीया एकवचनम्
विराजमानाय
चतुर्थी एकवचनम्
विराजमानेषु
सप्तमी बहुवचनम्
विराजमानाभ्याम्
तृतीया द्विवचनम्
विराजमानैः
तृतीया बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विराजमानः
विराजमानौ
विराजमानाः
सम्बोधन
विराजमान
विराजमानौ
विराजमानाः
द्वितीया
विराजमानम्
विराजमानौ
विराजमानान्
तृतीया
विराजमानेन
विराजमानाभ्याम्
विराजमानैः
चतुर्थी
विराजमानाय
विराजमानाभ्याम्
विराजमानेभ्यः
पञ्चमी
विराजमानात् / विराजमानाद्
विराजमानाभ्याम्
विराजमानेभ्यः
षष्ठी
विराजमानस्य
विराजमानयोः
विराजमानानाम्
सप्तमी
विराजमाने
विराजमानयोः
विराजमानेषु