संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'विमोचनयोः ( अकारान्त पुंलिङ्गम् )' - एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विमोचनः
विमोचनौ
विमोचनाः
सम्बोधन
विमोचन
विमोचनौ
विमोचनाः
द्वितीया
विमोचनम्
विमोचनौ
विमोचनान्
तृतीया
विमोचनेन
विमोचनाभ्याम्
विमोचनैः
चतुर्थी
विमोचनाय
विमोचनाभ्याम्
विमोचनेभ्यः
पञ्चमी
विमोचनात् / विमोचनाद्
विमोचनाभ्याम्
विमोचनेभ्यः
षष्ठी
विमोचनस्य
विमोचनयोः
विमोचनानाम्
सप्तमी
विमोचने
विमोचनयोः
विमोचनेषु