संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
सकारान्त
लिङ्गम्
नपुंसकलिङ्गम्
विभक्तिः
तृतीया
वचनम्
एकवचनम्
प्रातिपदिकम्
विद्वस्
उत्तरम्
विदुषा
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विद्वत् / विद्वद्
विदुषी
विद्वांसि
सम्बोधन
विद्वत् / विद्वद्
विदुषी
विद्वांसि
द्वितीया
विद्वत् / विद्वद्
विदुषी
विद्वांसि
तृतीया
विदुषा
विद्वद्भ्याम्
विद्वद्भिः
चतुर्थी
विदुषे
विद्वद्भ्याम्
विद्वद्भ्यः
पञ्चमी
विदुषः
विद्वद्भ्याम्
विद्वद्भ्यः
षष्ठी
विदुषः
विदुषोः
विदुषाम्
सप्तमी
विदुषि
विदुषोः
विद्वत्सु