संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वासस् - सकारान्त नपुंसकलिङ्गम्
वाससः
षष्ठी एकवचनम्
वासः
प्रथमा एकवचनम्
वासोभ्याम्
चतुर्थी द्विवचनम्
वाससी
द्वितीया द्विवचनम्
वासांसि
द्वितीया बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वासः
वाससी
वासांसि
सम्बोधन
वासः
वाससी
वासांसि
द्वितीया
वासः
वाससी
वासांसि
तृतीया
वाससा
वासोभ्याम्
वासोभिः
चतुर्थी
वाससे
वासोभ्याम्
वासोभ्यः
पञ्चमी
वाससः
वासोभ्याम्
वासोभ्यः
षष्ठी
वाससः
वाससोः
वाससाम्
सप्तमी
वाससि
वाससोः
वासःसु / वासस्सु