संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
बहुवचनम्
प्रातिपदिकम्
वक्षित
उत्तरम्
वक्षितानाम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वक्षितः
वक्षितौ
वक्षिताः
सम्बोधन
वक्षित
वक्षितौ
वक्षिताः
द्वितीया
वक्षितम्
वक्षितौ
वक्षितान्
तृतीया
वक्षितेन
वक्षिताभ्याम्
वक्षितैः
चतुर्थी
वक्षिताय
वक्षिताभ्याम्
वक्षितेभ्यः
पञ्चमी
वक्षितात् / वक्षिताद्
वक्षिताभ्याम्
वक्षितेभ्यः
षष्ठी
वक्षितस्य
वक्षितयोः
वक्षितानाम्
सप्तमी
वक्षिते
वक्षितयोः
वक्षितेषु