संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
नपुंसकलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
बहुवचनम्
प्रातिपदिकम्
रिङ्ग्य
उत्तरम्
रिङ्ग्याणाम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
रिङ्ग्यम्
रिङ्ग्ये
रिङ्ग्याणि
सम्बोधन
रिङ्ग्य
रिङ्ग्ये
रिङ्ग्याणि
द्वितीया
रिङ्ग्यम्
रिङ्ग्ये
रिङ्ग्याणि
तृतीया
रिङ्ग्येण
रिङ्ग्याभ्याम्
रिङ्ग्यैः
चतुर्थी
रिङ्ग्याय
रिङ्ग्याभ्याम्
रिङ्ग्येभ्यः
पञ्चमी
रिङ्ग्यात् / रिङ्ग्याद्
रिङ्ग्याभ्याम्
रिङ्ग्येभ्यः
षष्ठी
रिङ्ग्यस्य
रिङ्ग्ययोः
रिङ्ग्याणाम्
सप्तमी
रिङ्ग्ये
रिङ्ग्ययोः
रिङ्ग्येषु