संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
भारत ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
भारतः
भारतौ
भारताः
सम्बोधन
भारत
भारतौ
भारताः
द्वितीया
भारतम्
भारतौ
भारतान्
तृतीया
भारतेन
भारताभ्याम्
भारतैः
चतुर्थी
भारताय
भारताभ्याम्
भारतेभ्यः
पञ्चमी
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
षष्ठी
भारतस्य
भारतयोः
भारतानाम्
सप्तमी
भारते
भारतयोः
भारतेषु