संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'पाणिनी ( स्त्रीलिङ्गम् )' शब्दस्य चतुर्थी-द्विवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
पाणिनी
पाणिन्यौ
पाणिन्यः
सम्बोधन
पाणिनि
पाणिन्यौ
पाणिन्यः
द्वितीया
पाणिनीम्
पाणिन्यौ
पाणिनीः
तृतीया
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
चतुर्थी
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
पञ्चमी
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
षष्ठी
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
सप्तमी
पाणिन्याम्
पाणिन्योः
पाणिनीषु