संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'नैष्कर्म्याभ्यः ( आकारान्त स्त्रीलिङ्गम् )' - प्रथमा-द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नैष्कर्म्या
नैष्कर्म्ये
नैष्कर्म्याः
सम्बोधन
नैष्कर्म्ये
नैष्कर्म्ये
नैष्कर्म्याः
द्वितीया
नैष्कर्म्याम्
नैष्कर्म्ये
नैष्कर्म्याः
तृतीया
नैष्कर्म्यया
नैष्कर्म्याभ्याम्
नैष्कर्म्याभिः
चतुर्थी
नैष्कर्म्यायै
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
पञ्चमी
नैष्कर्म्यायाः
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
षष्ठी
नैष्कर्म्यायाः
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्यायाम्
नैष्कर्म्ययोः
नैष्कर्म्यासु