संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
सम्बोधन
वचनम्
एकवचनम्
प्रातिपदिकम्
निर्जर
उत्तरम्
निर्जर
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
निर्जरः
निर्जरसौ / निर्जरौ
निर्जरसः / निर्जराः
सम्बोधन
निर्जर
निर्जरसौ / निर्जरौ
निर्जरसः / निर्जराः
द्वितीया
निर्जरसम् / निर्जरम्
निर्जरसौ / निर्जरौ
निर्जरसः / निर्जरान्
तृतीया
निर्जरसा / निर्जरेण
निर्जराभ्याम्
निर्जरैः
चतुर्थी
निर्जरसे / निर्जराय
निर्जराभ्याम्
निर्जरेभ्यः
पञ्चमी
निर्जरसः / निर्जरात् / निर्जराद्
निर्जराभ्याम्
निर्जरेभ्यः
षष्ठी
निर्जरसः / निर्जरस्य
निर्जरसोः / निर्जरयोः
निर्जरसाम् / निर्जराणाम्
सप्तमी
निर्जरसि / निर्जरे
निर्जरसोः / निर्जरयोः
निर्जरेषु