संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'धनाढ्यानि ( अकारान्त नपुंसकलिङ्गम् )' - पञ्चमी-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
सम्बोधन
धनाढ्य
धनाढ्ये
धनाढ्यानि
द्वितीया
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
तृतीया
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
चतुर्थी
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
पञ्चमी
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
षष्ठी
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु