संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
दैव्य - अकारान्त नपुंसकलिङ्गम्
दैव्य
सम्बोधन एकवचनम्
दैव्ये
सम्बोधन द्विवचनम्
दैव्यात्
पञ्चमी एकवचनम्
दैव्येन
तृतीया एकवचनम्
दैव्ययोः
सप्तमी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
दैव्यम्
दैव्ये
दैव्यानि
सम्बोधन
दैव्य
दैव्ये
दैव्यानि
द्वितीया
दैव्यम्
दैव्ये
दैव्यानि
तृतीया
दैव्येन
दैव्याभ्याम्
दैव्यैः
चतुर्थी
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
पञ्चमी
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
षष्ठी
दैव्यस्य
दैव्ययोः
दैव्यानाम्
सप्तमी
दैव्ये
दैव्ययोः
दैव्येषु