संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
तमस - अकारान्त पुंलिङ्गम्
तमसाभ्याम्
चतुर्थी द्विवचनम्
तमसे
सप्तमी एकवचनम्
तमसाय
चतुर्थी एकवचनम्
तमसानाम्
षष्ठी बहुवचनम्
तमसयोः
षष्ठी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
तमसः
तमसौ
तमसाः
सम्बोधन
तमस
तमसौ
तमसाः
द्वितीया
तमसम्
तमसौ
तमसान्
तृतीया
तमसेन
तमसाभ्याम्
तमसैः
चतुर्थी
तमसाय
तमसाभ्याम्
तमसेभ्यः
पञ्चमी
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
षष्ठी
तमसस्य
तमसयोः
तमसानाम्
सप्तमी
तमसे
तमसयोः
तमसेषु