संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
नपुंसकलिङ्गम्
विभक्तिः
तृतीया
वचनम्
द्विवचनम्
प्रातिपदिकम्
ज्ञान
उत्तरम्
ज्ञानाभ्याम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
ज्ञानम्
ज्ञाने
ज्ञानानि
सम्बोधन
ज्ञान
ज्ञाने
ज्ञानानि
द्वितीया
ज्ञानम्
ज्ञाने
ज्ञानानि
तृतीया
ज्ञानेन
ज्ञानाभ्याम्
ज्ञानैः
चतुर्थी
ज्ञानाय
ज्ञानाभ्याम्
ज्ञानेभ्यः
पञ्चमी
ज्ञानात् / ज्ञानाद्
ज्ञानाभ्याम्
ज्ञानेभ्यः
षष्ठी
ज्ञानस्य
ज्ञानयोः
ज्ञानानाम्
सप्तमी
ज्ञाने
ज्ञानयोः
ज्ञानेषु