संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'चक्षुर्भ्यः ( सकारान्त पुंलिङ्गम् )' - सप्तमी-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चक्षुः
चक्षुषौ
चक्षुषः
सम्बोधन
चक्षुः
चक्षुषौ
चक्षुषः
द्वितीया
चक्षुषम्
चक्षुषौ
चक्षुषः
तृतीया
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
चतुर्थी
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
पञ्चमी
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
षष्ठी
चक्षुषः
चक्षुषोः
चक्षुषाम्
सप्तमी
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु