संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'चक्रवालेन ( अकारान्त पुंलिङ्गम् )' - द्वितीया-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चक्रवालः
चक्रवालौ
चक्रवालाः
सम्बोधन
चक्रवाल
चक्रवालौ
चक्रवालाः
द्वितीया
चक्रवालम्
चक्रवालौ
चक्रवालान्
तृतीया
चक्रवालेन
चक्रवालाभ्याम्
चक्रवालैः
चतुर्थी
चक्रवालाय
चक्रवालाभ्याम्
चक्रवालेभ्यः
पञ्चमी
चक्रवालात् / चक्रवालाद्
चक्रवालाभ्याम्
चक्रवालेभ्यः
षष्ठी
चक्रवालस्य
चक्रवालयोः
चक्रवालानाम्
सप्तमी
चक्रवाले
चक्रवालयोः
चक्रवालेषु