संस्कृत नामपदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


क्षम्पकः - प्रथमा एकवचनम्
क्षम्पकौ - प्रथमा द्विवचनम्
क्षम्पकाभ्याम् - तृतीया द्विवचनम्
क्षम्पकयोः - सप्तमी द्विवचनम्
क्षम्पकेषु - सप्तमी बहुवचनम्