संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

काथंचित्क - अकारान्त पुंलिङ्गम्
काथंचित्कैः
तृतीया बहुवचनम्
काथंचित्काभ्याम्
पञ्चमी द्विवचनम्
काथंचित्काय
चतुर्थी एकवचनम्
काथंचित्काः
प्रथमा बहुवचनम्
काथंचित्कयोः
षष्ठी द्विवचनम्